Tuesday 19 January 2016

जागरणस्य कालः एषः

जागने का वक्त आ गया। स्वामी जी का जो प्रिय क्रांतिकारी गीत रहा है उसका संस्कृत में अनुवाद करने का एक विनम्र प्रयास।
जागरणस्य कालः एषः
एषः कालः एव।
रक्तं अस्ति राष्ट्राय
प्राणाः सन्ति संस्कृताय
जीवनस्य को लाभः
यदि जीवनम् विलासाय
संस्कृतस्य कालः एषः
एषः कालः एव
शृणोतु मृत्वो: पदचापम्
अस्ति जीवनम् अल्पम्
भविष्यति विकास: देशे
"कथम् इति" चिंतयामः
भारतस्य कालः एषः
एषः कालः एव
हतः यो राष्ट्राय गतः
तेन मृत्युः नतः एव
येन संस्कृतिः रक्षिता
राष्ट्रभक्त: स एव
संस्कृत्या: कालः एषः
एषः कालः एव
जागरणस्य कालः एषः
एषः कालः एव

No comments:

Post a Comment