Tuesday 19 January 2016

भवतु में मन: स्वदेशी

भवतु में मन: स्वदेशी
भवतु में तनु: स्वदेशी
यदि प्राणा: गता: त्वपि
शववस्त्रं अपि स्वदेशी
भवतु में मन: स्वदेशी
भवतु में तनु: स्वदेशी !!१!!

यत हस्तेन् अस्ति निर्मित्तम्
स्वीकृतम् निर्धनेभ्य:
पूरित: यस्मिन् स्नेहं
वस्तु तत् स्वदेशी
भवतु में मन: स्वदेशी
भवतु में तनु: स्वदेशी !!२!!

यत् ग्रामे एव निर्मित्तम
ग्रामात् एव अर्जित्तम
सम्यक् स्थापयति ग्रामं
तत् कार्यं अपि स्वदेशी
भवतु में मन: स्वदेशी
भवतु में तनु: स्वदेशी !!३!!

को मानवस्य धर्म:
कष्टानि यत् जानाति
मनावताया: करोति रक्षणं
सा एव वृति: स्वदेशी
भवतु में मन: स्वदेशी
भवतु में तनु: स्वदेशी !!४!!

तनो: वसनं स्वदेशी
विचारा: मनसि स्वदेशी
तदा भवतु ग्रामे-नगरे
राष्ट्रे विस्तृता स्वदेशी
भवतु में मन: स्वदेशी
भवतु में तनु: स्वदेशी!!५!!

पूज्य स्वामी रामदेववर्यस्य स्वदेशीअभियानं समर्पितं एतानि शब्दपुष्पपाणी मया.

No comments:

Post a Comment